Aditya Hrudayam Lyrics is Power Full Sanstrit Stotram sung by Rajalakshmee Sanjay “Aditya Hrudayam” See The Lyrics:- || विनियोग ||
ॐ अस्य आदित्यह्रदय स्तोत्रस्य अगस्त्यऋषि: अनुष्टुप्छन्दः आदित्यह्रदयभूतो, भगवान् ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्माविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः
पूर्व पिठिता…
“Aditya Hrudayam” Song Details
Song | Aditya Hrudayam Stotram |
Artist | Rajalakshmee Sanjay |
Composer | Rajalakshmee Sanjay |
Lyrics | Sage Agastya |
Music Producer/Arranger | Sanjay Chandrashekhar |
Language | Sanskrit |
Sound Engineer | Mayur Bakshi |
VFX Producer | Kushal Bhujbal |
Manager (Rajshri Soul) | Ketan Patwardhan |
Producer | Neha Barjatya |
Copyrights and Publishing | Rajshri Entertainment Private Limited |
“Aditya Hrudayam” Video Song
Aditya Hrudayam Lyrics In Hindi / Sanskrit
|| विनियोग ||
ॐ अस्य आदित्यह्रदय स्तोत्रस्य अगस्त्यऋषि: अनुष्टुप्छन्दः आदित्यह्रदयभूतो
भगवान् ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्माविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः
पूर्व पिठिता
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥1॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपगम्याब्रवीद् राममगस्त्यो भगवांस्तदा ॥2॥
राम राम महाबाहो श्रृणु गुह्मं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥3॥
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।
जयावहं जपं नित्यमक्षयं परमं शिवम् ॥4॥
सर्वमंगलमागल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥5॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पुजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥6॥
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावन: ।
एष देवासुरगणांल्लोकान् पाति गभस्तिभि: ॥7॥
एष ब्रह्मा च विष्णुश्च शिव: स्कन्द: प्रजापति: ।
महेन्द्रो धनद: कालो यम: सोमो ह्यापां पतिः ॥8॥
पितरो वसव: साध्या अश्विनौ मरुतो मनु: ।
वायुर्वहिन: प्रजा प्राण ऋतुकर्ता प्रभाकर: ॥9॥
आदित्य: सविता सूर्य: खग: पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकर: ॥10॥
हरिदश्व: सहस्त्रार्चि: सप्तसप्तिर्मरीचिमान् ।
तिमिरोन्मथन: शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान् ॥11॥
हिरण्यगर्भ: शिशिरस्तपनोऽहस्करो रवि: ।
अग्निगर्भोऽदिते: पुत्रः शंखः शिशिरनाशन: ॥12॥
व्योमनाथस्तमोभेदी ऋग्यजु:सामपारग: ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥13॥
आतपी मण्डली मृत्यु: पिगंल: सर्वतापन:।
कविर्विश्वो महातेजा: रक्त:सर्वभवोद् भव: ॥14॥
नक्षत्रग्रहताराणामधिपो विश्वभावन: ।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥15॥
नम: पूर्वाय गिरये पश्चिमायाद्रये नम: ।
ज्योतिर्गणानां पतये दिनाधिपतये नम: ॥16॥
जयाय जयभद्राय हर्यश्वाय नमो नम: ।
नमो नम: सहस्त्रांशो आदित्याय नमो नम: ॥17॥
नम उग्राय वीराय सारंगाय नमो नम: ।
नम: पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥18॥
ब्रह्मेशानाच्युतेशाय सुरायादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नम: ॥19॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नम: ॥20॥
तप्तचामीकराभाय हरये विश्वकर्मणे ।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥21॥
नाशयत्येष वै भूतं तमेष सृजति प्रभु: ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभि: ॥22॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठित: ।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥23॥
देवाश्च क्रतवश्चैव क्रतुनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्वेषु परमं प्रभु: ॥24॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुष: कश्चिन्नावसीदति राघव ॥25॥
पूजयस्वैनमेकाग्रो देवदेवं जगप्ततिम् ।
एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥26॥
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि ।
एवमुक्ता ततोऽगस्त्यो जगाम स यथागतम् ॥27॥
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत् तदा ॥
धारयामास सुप्रीतो राघव प्रयतात्मवान् ॥28॥
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् ।
त्रिराचम्य शूचिर्भूत्वा धनुरादाय वीर्यवान् ॥29॥
रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागतम् ।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥30॥
अथ रविरवदन्निरीक्ष्य रामं मुदितमना: परमं प्रहृष्यमाण: ।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥31॥
।।सम्पूर्ण ।।
॥ इति आदित्यहृदयम् मन्त्रस्य॥
Aditya Hrudayam Lyrics In English
Tato yuddhapariśrāntaṃ samare chintayā sthitam|
rāvaṇaṃ jāgrato dṛṣṭvā yuddhāya samupasthitam ||1||
Daivataiśca samāgamya draṣṭumabhyāgato raṇam|
upāgamyābravīdrāmamagastyo bhagavān ṛṣiḥ ||2
Rāma rāma mahābāho śṛṇu guhyaṃ sanātanam|
yena sarvānarīn vatsa samare vijayiṣyasi || 3
Adityahṛdayaṃ puṇyaṃ sarvaśatruvināśanam|
jayāvahaṃ japennityam akṣayyaṃ paramaṃ śivam || 4
Sarvamaṅgalamāṅgalyaṃ sarvapāpapraṇāśanam
cintāśokapraśamanam āyurvardhanamuttamam || 5
Raśmimaṃtaṃ samudyantaṃ devāsuranamaskṛtam
pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram || 6
Sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ
eṣa devāsuragaṇām̐llokān pāti gabhastibhiḥ || 7
Eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ
mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ || 8
Pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ
vāyurvahniḥ prajāprāṇa ṛtukartā prabhākaraḥ || 9
ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān
suvarṇasadṛśo bhānurhiraṇyaretā divākaraḥ ||10
Haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān
timironmathanaḥ śambhustvaṣṭā mārtāṇḍa aṃśumān || 11
Hiraṇyagarbhaḥ śiśirastapano bhāskaro raviḥ
agnigarbho’diteḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ || 12
Vyomanāthastamobhedī ṛgyajuḥsāmapāragaḥ
ghanavṛṣṭirapāṃ mitro vindhyavīthīplavaṅgamaḥ || 13
Atapī maṇḍalī mṛtyuḥ piṅgalaḥ sarvatāpanaḥ
kavirviśvo mahātejāḥ raktaḥ sarvabhavodbhavaḥ || 14
Nakṣatragrahatārāṇāmadhipo viśvabhāvanaḥ
tejasāmapi tejasvī dvādaśātman namo’stu te || 15
Namaḥ pūrvāya giraye paścimāyādraye namaḥ
jyotirgaṇānāṃ pataye dinādhipataye namaḥ || 16
Jayāya jayabhadrāya haryaśvāya namo namaḥ
namo namaḥ sahasrāṃśo ādityāya namo namaḥ || 17
Nama ugrāya vīrāya sāraṅgāya namo namaḥ
namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ || 18
Brahmeśānācyuteśāya sūryāyādityavarcase
bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ || 19
Tamoghnāya himaghnāya śatrughnāyāmitātmane
kṛtaghnaghnāya devāya jyotiṣāṃ pataye namaḥ || 20
Taptacāmīkarābhāya vahnaye viśvakarmaṇe
namastamo’bhinighnāya rucaye lokasākṣiṇe || 21
Nāśayatyeṣa vai bhūtaṃ tadeva sṛjati prabhuḥ
pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ || 22
Eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ
eṣa evāgnihotraṃ ca phalaṃ caivāgnihotriṇām || 23
Vedāśca kratavaścaiva kratūnāṃ phalameva ca
yāni kṛtyāni lokeṣu sarva eṣa raviḥ prabhuḥ || 24
Enamāpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca
kīrtayan puruṣaḥ kaścinnāvasīdati rāghava || 25
Pūjayasvainamekāgro devadevaṃ jagatpatim
etat triguṇitaṃ japtvā yuddheṣu vijayiṣyasi || 26
Asmin kṣaṇe mahābāho rāvaṇaṃ tvaṃ vadhiṣyasi
evamuktvā tadāgastyo jagāma ca yathāgatam || 27
Etacchrutvā mahātejā naṣṭaśoko’bhavattadā
dhārayāmāsa suprīto rāghavaḥ prayatātmavān || 28
Adityaṃ prekṣya japtvā tu paraṃ harṣamavāptavān
trirācamya śucirbhūtvā dhanurādāya vīryavān || 29
Rāvaṇaṃ prekṣya hṛṣṭātmā yuddhāya samupāgamat
sarvayatnena mahatā vadhe tasya dhṛto’bhavat || 30
Atha raviravadannirīkṣya rāmaṃ
muditamanāḥ paramaṃ prahṛṣyamāṇaḥ |
niśicarapatisaṃkṣayaṃ viditvā
suragaṇamadhyagato vacastvareti ||31||
List Of Aditya Aditya Hrudayam Lyrics PDF File :-
- Aditya Hrudayam Lyrics In Hindi PDF File
- Aditya Hrudayam Lyrics In English PDF File
- Aditya Hrudayam Lyrics In Telugu PDF File
- Aditya Hrudayam Lyrics In Tamil PDF File
- Aditya Hrudayam Lyrics In Malayalam PDF File
- Aditya Hrudayam Lyrics In Kannada PDF File